Declension table of utkhāta

Deva

NeuterSingularDualPlural
Nominativeutkhātam utkhāte utkhātāni
Vocativeutkhāta utkhāte utkhātāni
Accusativeutkhātam utkhāte utkhātāni
Instrumentalutkhātena utkhātābhyām utkhātaiḥ
Dativeutkhātāya utkhātābhyām utkhātebhyaḥ
Ablativeutkhātāt utkhātābhyām utkhātebhyaḥ
Genitiveutkhātasya utkhātayoḥ utkhātānām
Locativeutkhāte utkhātayoḥ utkhāteṣu

Compound utkhāta -

Adverb -utkhātam -utkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria