Declension table of ?utkhaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeutkhaṇḍitā utkhaṇḍite utkhaṇḍitāḥ
Vocativeutkhaṇḍite utkhaṇḍite utkhaṇḍitāḥ
Accusativeutkhaṇḍitām utkhaṇḍite utkhaṇḍitāḥ
Instrumentalutkhaṇḍitayā utkhaṇḍitābhyām utkhaṇḍitābhiḥ
Dativeutkhaṇḍitāyai utkhaṇḍitābhyām utkhaṇḍitābhyaḥ
Ablativeutkhaṇḍitāyāḥ utkhaṇḍitābhyām utkhaṇḍitābhyaḥ
Genitiveutkhaṇḍitāyāḥ utkhaṇḍitayoḥ utkhaṇḍitānām
Locativeutkhaṇḍitāyām utkhaṇḍitayoḥ utkhaṇḍitāsu

Adverb -utkhaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria