Declension table of ?utkhaṇḍita

Deva

NeuterSingularDualPlural
Nominativeutkhaṇḍitam utkhaṇḍite utkhaṇḍitāni
Vocativeutkhaṇḍita utkhaṇḍite utkhaṇḍitāni
Accusativeutkhaṇḍitam utkhaṇḍite utkhaṇḍitāni
Instrumentalutkhaṇḍitena utkhaṇḍitābhyām utkhaṇḍitaiḥ
Dativeutkhaṇḍitāya utkhaṇḍitābhyām utkhaṇḍitebhyaḥ
Ablativeutkhaṇḍitāt utkhaṇḍitābhyām utkhaṇḍitebhyaḥ
Genitiveutkhaṇḍitasya utkhaṇḍitayoḥ utkhaṇḍitānām
Locativeutkhaṇḍite utkhaṇḍitayoḥ utkhaṇḍiteṣu

Compound utkhaṇḍita -

Adverb -utkhaṇḍitam -utkhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria