Declension table of ?utkartana

Deva

NeuterSingularDualPlural
Nominativeutkartanam utkartane utkartanāni
Vocativeutkartana utkartane utkartanāni
Accusativeutkartanam utkartane utkartanāni
Instrumentalutkartanena utkartanābhyām utkartanaiḥ
Dativeutkartanāya utkartanābhyām utkartanebhyaḥ
Ablativeutkartanāt utkartanābhyām utkartanebhyaḥ
Genitiveutkartanasya utkartanayoḥ utkartanānām
Locativeutkartane utkartanayoḥ utkartaneṣu

Compound utkartana -

Adverb -utkartanam -utkartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria