Declension table of ?utkartṛtva

Deva

NeuterSingularDualPlural
Nominativeutkartṛtvam utkartṛtve utkartṛtvāni
Vocativeutkartṛtva utkartṛtve utkartṛtvāni
Accusativeutkartṛtvam utkartṛtve utkartṛtvāni
Instrumentalutkartṛtvena utkartṛtvābhyām utkartṛtvaiḥ
Dativeutkartṛtvāya utkartṛtvābhyām utkartṛtvebhyaḥ
Ablativeutkartṛtvāt utkartṛtvābhyām utkartṛtvebhyaḥ
Genitiveutkartṛtvasya utkartṛtvayoḥ utkartṛtvānām
Locativeutkartṛtve utkartṛtvayoḥ utkartṛtveṣu

Compound utkartṛtva -

Adverb -utkartṛtvam -utkartṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria