Declension table of utkarīya

Deva

NeuterSingularDualPlural
Nominativeutkarīyam utkarīye utkarīyāṇi
Vocativeutkarīya utkarīye utkarīyāṇi
Accusativeutkarīyam utkarīye utkarīyāṇi
Instrumentalutkarīyeṇa utkarīyābhyām utkarīyaiḥ
Dativeutkarīyāya utkarīyābhyām utkarīyebhyaḥ
Ablativeutkarīyāt utkarīyābhyām utkarīyebhyaḥ
Genitiveutkarīyasya utkarīyayoḥ utkarīyāṇām
Locativeutkarīye utkarīyayoḥ utkarīyeṣu

Compound utkarīya -

Adverb -utkarīyam -utkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria