Declension table of ?utkarṣita

Deva

NeuterSingularDualPlural
Nominativeutkarṣitam utkarṣite utkarṣitāni
Vocativeutkarṣita utkarṣite utkarṣitāni
Accusativeutkarṣitam utkarṣite utkarṣitāni
Instrumentalutkarṣitena utkarṣitābhyām utkarṣitaiḥ
Dativeutkarṣitāya utkarṣitābhyām utkarṣitebhyaḥ
Ablativeutkarṣitāt utkarṣitābhyām utkarṣitebhyaḥ
Genitiveutkarṣitasya utkarṣitayoḥ utkarṣitānām
Locativeutkarṣite utkarṣitayoḥ utkarṣiteṣu

Compound utkarṣita -

Adverb -utkarṣitam -utkarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria