Declension table of ?utkarṣita

Deva

MasculineSingularDualPlural
Nominativeutkarṣitaḥ utkarṣitau utkarṣitāḥ
Vocativeutkarṣita utkarṣitau utkarṣitāḥ
Accusativeutkarṣitam utkarṣitau utkarṣitān
Instrumentalutkarṣitena utkarṣitābhyām utkarṣitaiḥ utkarṣitebhiḥ
Dativeutkarṣitāya utkarṣitābhyām utkarṣitebhyaḥ
Ablativeutkarṣitāt utkarṣitābhyām utkarṣitebhyaḥ
Genitiveutkarṣitasya utkarṣitayoḥ utkarṣitānām
Locativeutkarṣite utkarṣitayoḥ utkarṣiteṣu

Compound utkarṣita -

Adverb -utkarṣitam -utkarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria