Declension table of ?utkarṣakā

Deva

FeminineSingularDualPlural
Nominativeutkarṣakā utkarṣake utkarṣakāḥ
Vocativeutkarṣake utkarṣake utkarṣakāḥ
Accusativeutkarṣakām utkarṣake utkarṣakāḥ
Instrumentalutkarṣakayā utkarṣakābhyām utkarṣakābhiḥ
Dativeutkarṣakāyai utkarṣakābhyām utkarṣakābhyaḥ
Ablativeutkarṣakāyāḥ utkarṣakābhyām utkarṣakābhyaḥ
Genitiveutkarṣakāyāḥ utkarṣakayoḥ utkarṣakāṇām
Locativeutkarṣakāyām utkarṣakayoḥ utkarṣakāsu

Adverb -utkarṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria