Declension table of ?utkarṣaka

Deva

NeuterSingularDualPlural
Nominativeutkarṣakam utkarṣake utkarṣakāṇi
Vocativeutkarṣaka utkarṣake utkarṣakāṇi
Accusativeutkarṣakam utkarṣake utkarṣakāṇi
Instrumentalutkarṣakeṇa utkarṣakābhyām utkarṣakaiḥ
Dativeutkarṣakāya utkarṣakābhyām utkarṣakebhyaḥ
Ablativeutkarṣakāt utkarṣakābhyām utkarṣakebhyaḥ
Genitiveutkarṣakasya utkarṣakayoḥ utkarṣakāṇām
Locativeutkarṣake utkarṣakayoḥ utkarṣakeṣu

Compound utkarṣaka -

Adverb -utkarṣakam -utkarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria