Declension table of ?utkarṣaṇī

Deva

FeminineSingularDualPlural
Nominativeutkarṣaṇī utkarṣaṇyau utkarṣaṇyaḥ
Vocativeutkarṣaṇi utkarṣaṇyau utkarṣaṇyaḥ
Accusativeutkarṣaṇīm utkarṣaṇyau utkarṣaṇīḥ
Instrumentalutkarṣaṇyā utkarṣaṇībhyām utkarṣaṇībhiḥ
Dativeutkarṣaṇyai utkarṣaṇībhyām utkarṣaṇībhyaḥ
Ablativeutkarṣaṇyāḥ utkarṣaṇībhyām utkarṣaṇībhyaḥ
Genitiveutkarṣaṇyāḥ utkarṣaṇyoḥ utkarṣaṇīnām
Locativeutkarṣaṇyām utkarṣaṇyoḥ utkarṣaṇīṣu

Compound utkarṣaṇi - utkarṣaṇī -

Adverb -utkarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria