Declension table of utkarṣa

Deva

NeuterSingularDualPlural
Nominativeutkarṣam utkarṣe utkarṣāṇi
Vocativeutkarṣa utkarṣe utkarṣāṇi
Accusativeutkarṣam utkarṣe utkarṣāṇi
Instrumentalutkarṣeṇa utkarṣābhyām utkarṣaiḥ
Dativeutkarṣāya utkarṣābhyām utkarṣebhyaḥ
Ablativeutkarṣāt utkarṣābhyām utkarṣebhyaḥ
Genitiveutkarṣasya utkarṣayoḥ utkarṣāṇām
Locativeutkarṣe utkarṣayoḥ utkarṣeṣu

Compound utkarṣa -

Adverb -utkarṣam -utkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria