Declension table of utkarṣa

Deva

MasculineSingularDualPlural
Nominativeutkarṣaḥ utkarṣau utkarṣāḥ
Vocativeutkarṣa utkarṣau utkarṣāḥ
Accusativeutkarṣam utkarṣau utkarṣān
Instrumentalutkarṣeṇa utkarṣābhyām utkarṣaiḥ utkarṣebhiḥ
Dativeutkarṣāya utkarṣābhyām utkarṣebhyaḥ
Ablativeutkarṣāt utkarṣābhyām utkarṣebhyaḥ
Genitiveutkarṣasya utkarṣayoḥ utkarṣāṇām
Locativeutkarṣe utkarṣayoḥ utkarṣeṣu

Compound utkarṣa -

Adverb -utkarṣam -utkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria