Declension table of ?utkarṇatālā

Deva

FeminineSingularDualPlural
Nominativeutkarṇatālā utkarṇatāle utkarṇatālāḥ
Vocativeutkarṇatāle utkarṇatāle utkarṇatālāḥ
Accusativeutkarṇatālām utkarṇatāle utkarṇatālāḥ
Instrumentalutkarṇatālayā utkarṇatālābhyām utkarṇatālābhiḥ
Dativeutkarṇatālāyai utkarṇatālābhyām utkarṇatālābhyaḥ
Ablativeutkarṇatālāyāḥ utkarṇatālābhyām utkarṇatālābhyaḥ
Genitiveutkarṇatālāyāḥ utkarṇatālayoḥ utkarṇatālānām
Locativeutkarṇatālāyām utkarṇatālayoḥ utkarṇatālāsu

Adverb -utkarṇatālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria