Declension table of ?utkarṇatāla

Deva

MasculineSingularDualPlural
Nominativeutkarṇatālaḥ utkarṇatālau utkarṇatālāḥ
Vocativeutkarṇatāla utkarṇatālau utkarṇatālāḥ
Accusativeutkarṇatālam utkarṇatālau utkarṇatālān
Instrumentalutkarṇatālena utkarṇatālābhyām utkarṇatālaiḥ utkarṇatālebhiḥ
Dativeutkarṇatālāya utkarṇatālābhyām utkarṇatālebhyaḥ
Ablativeutkarṇatālāt utkarṇatālābhyām utkarṇatālebhyaḥ
Genitiveutkarṇatālasya utkarṇatālayoḥ utkarṇatālānām
Locativeutkarṇatāle utkarṇatālayoḥ utkarṇatāleṣu

Compound utkarṇatāla -

Adverb -utkarṇatālam -utkarṇatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria