Declension table of utkarṇa

Deva

MasculineSingularDualPlural
Nominativeutkarṇaḥ utkarṇau utkarṇāḥ
Vocativeutkarṇa utkarṇau utkarṇāḥ
Accusativeutkarṇam utkarṇau utkarṇān
Instrumentalutkarṇena utkarṇābhyām utkarṇaiḥ utkarṇebhiḥ
Dativeutkarṇāya utkarṇābhyām utkarṇebhyaḥ
Ablativeutkarṇāt utkarṇābhyām utkarṇebhyaḥ
Genitiveutkarṇasya utkarṇayoḥ utkarṇānām
Locativeutkarṇe utkarṇayoḥ utkarṇeṣu

Compound utkarṇa -

Adverb -utkarṇam -utkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria