Declension table of utkampana

Deva

NeuterSingularDualPlural
Nominativeutkampanam utkampane utkampanāni
Vocativeutkampana utkampane utkampanāni
Accusativeutkampanam utkampane utkampanāni
Instrumentalutkampanena utkampanābhyām utkampanaiḥ
Dativeutkampanāya utkampanābhyām utkampanebhyaḥ
Ablativeutkampanāt utkampanābhyām utkampanebhyaḥ
Genitiveutkampanasya utkampanayoḥ utkampanānām
Locativeutkampane utkampanayoḥ utkampaneṣu

Compound utkampana -

Adverb -utkampanam -utkampanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria