Declension table of ?utkalitā

Deva

FeminineSingularDualPlural
Nominativeutkalitā utkalite utkalitāḥ
Vocativeutkalite utkalite utkalitāḥ
Accusativeutkalitām utkalite utkalitāḥ
Instrumentalutkalitayā utkalitābhyām utkalitābhiḥ
Dativeutkalitāyai utkalitābhyām utkalitābhyaḥ
Ablativeutkalitāyāḥ utkalitābhyām utkalitābhyaḥ
Genitiveutkalitāyāḥ utkalitayoḥ utkalitānām
Locativeutkalitāyām utkalitayoḥ utkalitāsu

Adverb -utkalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria