Declension table of ?utkalāpana

Deva

NeuterSingularDualPlural
Nominativeutkalāpanam utkalāpane utkalāpanāni
Vocativeutkalāpana utkalāpane utkalāpanāni
Accusativeutkalāpanam utkalāpane utkalāpanāni
Instrumentalutkalāpanena utkalāpanābhyām utkalāpanaiḥ
Dativeutkalāpanāya utkalāpanābhyām utkalāpanebhyaḥ
Ablativeutkalāpanāt utkalāpanābhyām utkalāpanebhyaḥ
Genitiveutkalāpanasya utkalāpanayoḥ utkalāpanānām
Locativeutkalāpane utkalāpanayoḥ utkalāpaneṣu

Compound utkalāpana -

Adverb -utkalāpanam -utkalāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria