Declension table of ?utkalāpa

Deva

NeuterSingularDualPlural
Nominativeutkalāpam utkalāpe utkalāpāni
Vocativeutkalāpa utkalāpe utkalāpāni
Accusativeutkalāpam utkalāpe utkalāpāni
Instrumentalutkalāpena utkalāpābhyām utkalāpaiḥ
Dativeutkalāpāya utkalāpābhyām utkalāpebhyaḥ
Ablativeutkalāpāt utkalāpābhyām utkalāpebhyaḥ
Genitiveutkalāpasya utkalāpayoḥ utkalāpānām
Locativeutkalāpe utkalāpayoḥ utkalāpeṣu

Compound utkalāpa -

Adverb -utkalāpam -utkalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria