Declension table of ?utkalāpa

Deva

MasculineSingularDualPlural
Nominativeutkalāpaḥ utkalāpau utkalāpāḥ
Vocativeutkalāpa utkalāpau utkalāpāḥ
Accusativeutkalāpam utkalāpau utkalāpān
Instrumentalutkalāpena utkalāpābhyām utkalāpaiḥ utkalāpebhiḥ
Dativeutkalāpāya utkalāpābhyām utkalāpebhyaḥ
Ablativeutkalāpāt utkalāpābhyām utkalāpebhyaḥ
Genitiveutkalāpasya utkalāpayoḥ utkalāpānām
Locativeutkalāpe utkalāpayoḥ utkalāpeṣu

Compound utkalāpa -

Adverb -utkalāpam -utkalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria