Declension table of utkaca

Deva

NeuterSingularDualPlural
Nominativeutkacam utkace utkacāni
Vocativeutkaca utkace utkacāni
Accusativeutkacam utkace utkacāni
Instrumentalutkacena utkacābhyām utkacaiḥ
Dativeutkacāya utkacābhyām utkacebhyaḥ
Ablativeutkacāt utkacābhyām utkacebhyaḥ
Genitiveutkacasya utkacayoḥ utkacānām
Locativeutkace utkacayoḥ utkaceṣu

Compound utkaca -

Adverb -utkacam -utkacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria