Declension table of ?utkāśa

Deva

NeuterSingularDualPlural
Nominativeutkāśam utkāśe utkāśāni
Vocativeutkāśa utkāśe utkāśāni
Accusativeutkāśam utkāśe utkāśāni
Instrumentalutkāśena utkāśābhyām utkāśaiḥ
Dativeutkāśāya utkāśābhyām utkāśebhyaḥ
Ablativeutkāśāt utkāśābhyām utkāśebhyaḥ
Genitiveutkāśasya utkāśayoḥ utkāśānām
Locativeutkāśe utkāśayoḥ utkāśeṣu

Compound utkāśa -

Adverb -utkāśam -utkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria