Declension table of ?utkānti

Deva

FeminineSingularDualPlural
Nominativeutkāntiḥ utkāntī utkāntayaḥ
Vocativeutkānte utkāntī utkāntayaḥ
Accusativeutkāntim utkāntī utkāntīḥ
Instrumentalutkāntyā utkāntibhyām utkāntibhiḥ
Dativeutkāntyai utkāntaye utkāntibhyām utkāntibhyaḥ
Ablativeutkāntyāḥ utkānteḥ utkāntibhyām utkāntibhyaḥ
Genitiveutkāntyāḥ utkānteḥ utkāntyoḥ utkāntīnām
Locativeutkāntyām utkāntau utkāntyoḥ utkāntiṣu

Compound utkānti -

Adverb -utkānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria