Declension table of ?utkaṭikāsana

Deva

NeuterSingularDualPlural
Nominativeutkaṭikāsanam utkaṭikāsane utkaṭikāsanāni
Vocativeutkaṭikāsana utkaṭikāsane utkaṭikāsanāni
Accusativeutkaṭikāsanam utkaṭikāsane utkaṭikāsanāni
Instrumentalutkaṭikāsanena utkaṭikāsanābhyām utkaṭikāsanaiḥ
Dativeutkaṭikāsanāya utkaṭikāsanābhyām utkaṭikāsanebhyaḥ
Ablativeutkaṭikāsanāt utkaṭikāsanābhyām utkaṭikāsanebhyaḥ
Genitiveutkaṭikāsanasya utkaṭikāsanayoḥ utkaṭikāsanānām
Locativeutkaṭikāsane utkaṭikāsanayoḥ utkaṭikāsaneṣu

Compound utkaṭikāsana -

Adverb -utkaṭikāsanam -utkaṭikāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria