Declension table of utkaṣaṇa

Deva

NeuterSingularDualPlural
Nominativeutkaṣaṇam utkaṣaṇe utkaṣaṇāni
Vocativeutkaṣaṇa utkaṣaṇe utkaṣaṇāni
Accusativeutkaṣaṇam utkaṣaṇe utkaṣaṇāni
Instrumentalutkaṣaṇena utkaṣaṇābhyām utkaṣaṇaiḥ
Dativeutkaṣaṇāya utkaṣaṇābhyām utkaṣaṇebhyaḥ
Ablativeutkaṣaṇāt utkaṣaṇābhyām utkaṣaṇebhyaḥ
Genitiveutkaṣaṇasya utkaṣaṇayoḥ utkaṣaṇānām
Locativeutkaṣaṇe utkaṣaṇayoḥ utkaṣaṇeṣu

Compound utkaṣaṇa -

Adverb -utkaṣaṇam -utkaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria