Declension table of ?utkaṇikā

Deva

FeminineSingularDualPlural
Nominativeutkaṇikā utkaṇike utkaṇikāḥ
Vocativeutkaṇike utkaṇike utkaṇikāḥ
Accusativeutkaṇikām utkaṇike utkaṇikāḥ
Instrumentalutkaṇikayā utkaṇikābhyām utkaṇikābhiḥ
Dativeutkaṇikāyai utkaṇikābhyām utkaṇikābhyaḥ
Ablativeutkaṇikāyāḥ utkaṇikābhyām utkaṇikābhyaḥ
Genitiveutkaṇikāyāḥ utkaṇikayoḥ utkaṇikānām
Locativeutkaṇikāyām utkaṇikayoḥ utkaṇikāsu

Adverb -utkaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria