Declension table of ?utkaṇṭhakā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhakā utkaṇṭhake utkaṇṭhakāḥ
Vocativeutkaṇṭhake utkaṇṭhake utkaṇṭhakāḥ
Accusativeutkaṇṭhakām utkaṇṭhake utkaṇṭhakāḥ
Instrumentalutkaṇṭhakayā utkaṇṭhakābhyām utkaṇṭhakābhiḥ
Dativeutkaṇṭhakāyai utkaṇṭhakābhyām utkaṇṭhakābhyaḥ
Ablativeutkaṇṭhakāyāḥ utkaṇṭhakābhyām utkaṇṭhakābhyaḥ
Genitiveutkaṇṭhakāyāḥ utkaṇṭhakayoḥ utkaṇṭhakānām
Locativeutkaṇṭhakāyām utkaṇṭhakayoḥ utkaṇṭhakāsu

Adverb -utkaṇṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria