Declension table of utkaṇṭhaka

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhakam utkaṇṭhake utkaṇṭhakāni
Vocativeutkaṇṭhaka utkaṇṭhake utkaṇṭhakāni
Accusativeutkaṇṭhakam utkaṇṭhake utkaṇṭhakāni
Instrumentalutkaṇṭhakena utkaṇṭhakābhyām utkaṇṭhakaiḥ
Dativeutkaṇṭhakāya utkaṇṭhakābhyām utkaṇṭhakebhyaḥ
Ablativeutkaṇṭhakāt utkaṇṭhakābhyām utkaṇṭhakebhyaḥ
Genitiveutkaṇṭhakasya utkaṇṭhakayoḥ utkaṇṭhakānām
Locativeutkaṇṭhake utkaṇṭhakayoḥ utkaṇṭhakeṣu

Compound utkaṇṭhaka -

Adverb -utkaṇṭhakam -utkaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria