Declension table of utkaṇṭha

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhaḥ utkaṇṭhau utkaṇṭhāḥ
Vocativeutkaṇṭha utkaṇṭhau utkaṇṭhāḥ
Accusativeutkaṇṭham utkaṇṭhau utkaṇṭhān
Instrumentalutkaṇṭhena utkaṇṭhābhyām utkaṇṭhaiḥ utkaṇṭhebhiḥ
Dativeutkaṇṭhāya utkaṇṭhābhyām utkaṇṭhebhyaḥ
Ablativeutkaṇṭhāt utkaṇṭhābhyām utkaṇṭhebhyaḥ
Genitiveutkaṇṭhasya utkaṇṭhayoḥ utkaṇṭhānām
Locativeutkaṇṭhe utkaṇṭhayoḥ utkaṇṭheṣu

Compound utkaṇṭha -

Adverb -utkaṇṭham -utkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria