Declension table of ?utkaṇṭakitā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭakitā utkaṇṭakite utkaṇṭakitāḥ
Vocativeutkaṇṭakite utkaṇṭakite utkaṇṭakitāḥ
Accusativeutkaṇṭakitām utkaṇṭakite utkaṇṭakitāḥ
Instrumentalutkaṇṭakitayā utkaṇṭakitābhyām utkaṇṭakitābhiḥ
Dativeutkaṇṭakitāyai utkaṇṭakitābhyām utkaṇṭakitābhyaḥ
Ablativeutkaṇṭakitāyāḥ utkaṇṭakitābhyām utkaṇṭakitābhyaḥ
Genitiveutkaṇṭakitāyāḥ utkaṇṭakitayoḥ utkaṇṭakitānām
Locativeutkaṇṭakitāyām utkaṇṭakitayoḥ utkaṇṭakitāsu

Adverb -utkaṇṭakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria