Declension table of ?utkṣipta

Deva

NeuterSingularDualPlural
Nominativeutkṣiptam utkṣipte utkṣiptāni
Vocativeutkṣipta utkṣipte utkṣiptāni
Accusativeutkṣiptam utkṣipte utkṣiptāni
Instrumentalutkṣiptena utkṣiptābhyām utkṣiptaiḥ
Dativeutkṣiptāya utkṣiptābhyām utkṣiptebhyaḥ
Ablativeutkṣiptāt utkṣiptābhyām utkṣiptebhyaḥ
Genitiveutkṣiptasya utkṣiptayoḥ utkṣiptānām
Locativeutkṣipte utkṣiptayoḥ utkṣipteṣu

Compound utkṣipta -

Adverb -utkṣiptam -utkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria