Declension table of ?utkṣepalipi

Deva

MasculineSingularDualPlural
Nominativeutkṣepalipiḥ utkṣepalipī utkṣepalipayaḥ
Vocativeutkṣepalipe utkṣepalipī utkṣepalipayaḥ
Accusativeutkṣepalipim utkṣepalipī utkṣepalipīn
Instrumentalutkṣepalipinā utkṣepalipibhyām utkṣepalipibhiḥ
Dativeutkṣepalipaye utkṣepalipibhyām utkṣepalipibhyaḥ
Ablativeutkṣepalipeḥ utkṣepalipibhyām utkṣepalipibhyaḥ
Genitiveutkṣepalipeḥ utkṣepalipyoḥ utkṣepalipīnām
Locativeutkṣepalipau utkṣepalipyoḥ utkṣepalipiṣu

Compound utkṣepalipi -

Adverb -utkṣepalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria