Declension table of ?utkṣepakā

Deva

FeminineSingularDualPlural
Nominativeutkṣepakā utkṣepake utkṣepakāḥ
Vocativeutkṣepake utkṣepake utkṣepakāḥ
Accusativeutkṣepakām utkṣepake utkṣepakāḥ
Instrumentalutkṣepakayā utkṣepakābhyām utkṣepakābhiḥ
Dativeutkṣepakāyai utkṣepakābhyām utkṣepakābhyaḥ
Ablativeutkṣepakāyāḥ utkṣepakābhyām utkṣepakābhyaḥ
Genitiveutkṣepakāyāḥ utkṣepakayoḥ utkṣepakāṇām
Locativeutkṣepakāyām utkṣepakayoḥ utkṣepakāsu

Adverb -utkṣepakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria