Declension table of ?utkṣepaka

Deva

NeuterSingularDualPlural
Nominativeutkṣepakam utkṣepake utkṣepakāṇi
Vocativeutkṣepaka utkṣepake utkṣepakāṇi
Accusativeutkṣepakam utkṣepake utkṣepakāṇi
Instrumentalutkṣepakeṇa utkṣepakābhyām utkṣepakaiḥ
Dativeutkṣepakāya utkṣepakābhyām utkṣepakebhyaḥ
Ablativeutkṣepakāt utkṣepakābhyām utkṣepakebhyaḥ
Genitiveutkṣepakasya utkṣepakayoḥ utkṣepakāṇām
Locativeutkṣepake utkṣepakayoḥ utkṣepakeṣu

Compound utkṣepaka -

Adverb -utkṣepakam -utkṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria