Declension table of utkṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeutkṣepaṇam utkṣepaṇe utkṣepaṇāni
Vocativeutkṣepaṇa utkṣepaṇe utkṣepaṇāni
Accusativeutkṣepaṇam utkṣepaṇe utkṣepaṇāni
Instrumentalutkṣepaṇena utkṣepaṇābhyām utkṣepaṇaiḥ
Dativeutkṣepaṇāya utkṣepaṇābhyām utkṣepaṇebhyaḥ
Ablativeutkṣepaṇāt utkṣepaṇābhyām utkṣepaṇebhyaḥ
Genitiveutkṣepaṇasya utkṣepaṇayoḥ utkṣepaṇānām
Locativeutkṣepaṇe utkṣepaṇayoḥ utkṣepaṇeṣu

Compound utkṣepaṇa -

Adverb -utkṣepaṇam -utkṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria