Declension table of ?utkṛtyamāna

Deva

MasculineSingularDualPlural
Nominativeutkṛtyamānaḥ utkṛtyamānau utkṛtyamānāḥ
Vocativeutkṛtyamāna utkṛtyamānau utkṛtyamānāḥ
Accusativeutkṛtyamānam utkṛtyamānau utkṛtyamānān
Instrumentalutkṛtyamānena utkṛtyamānābhyām utkṛtyamānaiḥ utkṛtyamānebhiḥ
Dativeutkṛtyamānāya utkṛtyamānābhyām utkṛtyamānebhyaḥ
Ablativeutkṛtyamānāt utkṛtyamānābhyām utkṛtyamānebhyaḥ
Genitiveutkṛtyamānasya utkṛtyamānayoḥ utkṛtyamānānām
Locativeutkṛtyamāne utkṛtyamānayoḥ utkṛtyamāneṣu

Compound utkṛtyamāna -

Adverb -utkṛtyamānam -utkṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria