Declension table of ?utkṛti

Deva

FeminineSingularDualPlural
Nominativeutkṛtiḥ utkṛtī utkṛtayaḥ
Vocativeutkṛte utkṛtī utkṛtayaḥ
Accusativeutkṛtim utkṛtī utkṛtīḥ
Instrumentalutkṛtyā utkṛtibhyām utkṛtibhiḥ
Dativeutkṛtyai utkṛtaye utkṛtibhyām utkṛtibhyaḥ
Ablativeutkṛtyāḥ utkṛteḥ utkṛtibhyām utkṛtibhyaḥ
Genitiveutkṛtyāḥ utkṛteḥ utkṛtyoḥ utkṛtīnām
Locativeutkṛtyām utkṛtau utkṛtyoḥ utkṛtiṣu

Compound utkṛti -

Adverb -utkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria