Declension table of ?utkṛṣṭavedana

Deva

NeuterSingularDualPlural
Nominativeutkṛṣṭavedanam utkṛṣṭavedane utkṛṣṭavedanāni
Vocativeutkṛṣṭavedana utkṛṣṭavedane utkṛṣṭavedanāni
Accusativeutkṛṣṭavedanam utkṛṣṭavedane utkṛṣṭavedanāni
Instrumentalutkṛṣṭavedanena utkṛṣṭavedanābhyām utkṛṣṭavedanaiḥ
Dativeutkṛṣṭavedanāya utkṛṣṭavedanābhyām utkṛṣṭavedanebhyaḥ
Ablativeutkṛṣṭavedanāt utkṛṣṭavedanābhyām utkṛṣṭavedanebhyaḥ
Genitiveutkṛṣṭavedanasya utkṛṣṭavedanayoḥ utkṛṣṭavedanānām
Locativeutkṛṣṭavedane utkṛṣṭavedanayoḥ utkṛṣṭavedaneṣu

Compound utkṛṣṭavedana -

Adverb -utkṛṣṭavedanam -utkṛṣṭavedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria