Declension table of ?utkṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativeutkṛṣṭatvam utkṛṣṭatve utkṛṣṭatvāni
Vocativeutkṛṣṭatva utkṛṣṭatve utkṛṣṭatvāni
Accusativeutkṛṣṭatvam utkṛṣṭatve utkṛṣṭatvāni
Instrumentalutkṛṣṭatvena utkṛṣṭatvābhyām utkṛṣṭatvaiḥ
Dativeutkṛṣṭatvāya utkṛṣṭatvābhyām utkṛṣṭatvebhyaḥ
Ablativeutkṛṣṭatvāt utkṛṣṭatvābhyām utkṛṣṭatvebhyaḥ
Genitiveutkṛṣṭatvasya utkṛṣṭatvayoḥ utkṛṣṭatvānām
Locativeutkṛṣṭatve utkṛṣṭatvayoḥ utkṛṣṭatveṣu

Compound utkṛṣṭatva -

Adverb -utkṛṣṭatvam -utkṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria