Declension table of ?utkṛṣṭatā

Deva

FeminineSingularDualPlural
Nominativeutkṛṣṭatā utkṛṣṭate utkṛṣṭatāḥ
Vocativeutkṛṣṭate utkṛṣṭate utkṛṣṭatāḥ
Accusativeutkṛṣṭatām utkṛṣṭate utkṛṣṭatāḥ
Instrumentalutkṛṣṭatayā utkṛṣṭatābhyām utkṛṣṭatābhiḥ
Dativeutkṛṣṭatāyai utkṛṣṭatābhyām utkṛṣṭatābhyaḥ
Ablativeutkṛṣṭatāyāḥ utkṛṣṭatābhyām utkṛṣṭatābhyaḥ
Genitiveutkṛṣṭatāyāḥ utkṛṣṭatayoḥ utkṛṣṭatānām
Locativeutkṛṣṭatāyām utkṛṣṭatayoḥ utkṛṣṭatāsu

Adverb -utkṛṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria