Declension table of utkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeutkṛṣṭaḥ utkṛṣṭau utkṛṣṭāḥ
Vocativeutkṛṣṭa utkṛṣṭau utkṛṣṭāḥ
Accusativeutkṛṣṭam utkṛṣṭau utkṛṣṭān
Instrumentalutkṛṣṭena utkṛṣṭābhyām utkṛṣṭaiḥ utkṛṣṭebhiḥ
Dativeutkṛṣṭāya utkṛṣṭābhyām utkṛṣṭebhyaḥ
Ablativeutkṛṣṭāt utkṛṣṭābhyām utkṛṣṭebhyaḥ
Genitiveutkṛṣṭasya utkṛṣṭayoḥ utkṛṣṭānām
Locativeutkṛṣṭe utkṛṣṭayoḥ utkṛṣṭeṣu

Compound utkṛṣṭa -

Adverb -utkṛṣṭam -utkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria