Declension table of ?utathyatanaya

Deva

MasculineSingularDualPlural
Nominativeutathyatanayaḥ utathyatanayau utathyatanayāḥ
Vocativeutathyatanaya utathyatanayau utathyatanayāḥ
Accusativeutathyatanayam utathyatanayau utathyatanayān
Instrumentalutathyatanayena utathyatanayābhyām utathyatanayaiḥ utathyatanayebhiḥ
Dativeutathyatanayāya utathyatanayābhyām utathyatanayebhyaḥ
Ablativeutathyatanayāt utathyatanayābhyām utathyatanayebhyaḥ
Genitiveutathyatanayasya utathyatanayayoḥ utathyatanayānām
Locativeutathyatanaye utathyatanayayoḥ utathyatanayeṣu

Compound utathyatanaya -

Adverb -utathyatanayam -utathyatanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria