Declension table of ?utaṅka

Deva

MasculineSingularDualPlural
Nominativeutaṅkaḥ utaṅkau utaṅkāḥ
Vocativeutaṅka utaṅkau utaṅkāḥ
Accusativeutaṅkam utaṅkau utaṅkān
Instrumentalutaṅkena utaṅkābhyām utaṅkaiḥ utaṅkebhiḥ
Dativeutaṅkāya utaṅkābhyām utaṅkebhyaḥ
Ablativeutaṅkāt utaṅkābhyām utaṅkebhyaḥ
Genitiveutaṅkasya utaṅkayoḥ utaṅkānām
Locativeutaṅke utaṅkayoḥ utaṅkeṣu

Compound utaṅka -

Adverb -utaṅkam -utaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria