Declension table of ?uta

Deva

MasculineSingularDualPlural
Nominativeutaḥ utau utāḥ
Vocativeuta utau utāḥ
Accusativeutam utau utān
Instrumentalutena utābhyām utaiḥ utebhiḥ
Dativeutāya utābhyām utebhyaḥ
Ablativeutāt utābhyām utebhyaḥ
Genitiveutasya utayoḥ utānām
Locativeute utayoḥ uteṣu

Compound uta -

Adverb -utam -utāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria