Declension table of ?usriyātva

Deva

NeuterSingularDualPlural
Nominativeusriyātvam usriyātve usriyātvāni
Vocativeusriyātva usriyātve usriyātvāni
Accusativeusriyātvam usriyātve usriyātvāni
Instrumentalusriyātvena usriyātvābhyām usriyātvaiḥ
Dativeusriyātvāya usriyātvābhyām usriyātvebhyaḥ
Ablativeusriyātvāt usriyātvābhyām usriyātvebhyaḥ
Genitiveusriyātvasya usriyātvayoḥ usriyātvānām
Locativeusriyātve usriyātvayoḥ usriyātveṣu

Compound usriyātva -

Adverb -usriyātvam -usriyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria