Declension table of ?urvīśvara

Deva

MasculineSingularDualPlural
Nominativeurvīśvaraḥ urvīśvarau urvīśvarāḥ
Vocativeurvīśvara urvīśvarau urvīśvarāḥ
Accusativeurvīśvaram urvīśvarau urvīśvarān
Instrumentalurvīśvareṇa urvīśvarābhyām urvīśvaraiḥ urvīśvarebhiḥ
Dativeurvīśvarāya urvīśvarābhyām urvīśvarebhyaḥ
Ablativeurvīśvarāt urvīśvarābhyām urvīśvarebhyaḥ
Genitiveurvīśvarasya urvīśvarayoḥ urvīśvarāṇām
Locativeurvīśvare urvīśvarayoḥ urvīśvareṣu

Compound urvīśvara -

Adverb -urvīśvaram -urvīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria