Declension table of ?urvīśa

Deva

MasculineSingularDualPlural
Nominativeurvīśaḥ urvīśau urvīśāḥ
Vocativeurvīśa urvīśau urvīśāḥ
Accusativeurvīśam urvīśau urvīśān
Instrumentalurvīśena urvīśābhyām urvīśaiḥ urvīśebhiḥ
Dativeurvīśāya urvīśābhyām urvīśebhyaḥ
Ablativeurvīśāt urvīśābhyām urvīśebhyaḥ
Genitiveurvīśasya urvīśayoḥ urvīśānām
Locativeurvīśe urvīśayoḥ urvīśeṣu

Compound urvīśa -

Adverb -urvīśam -urvīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria