Declension table of ?urvīpati

Deva

MasculineSingularDualPlural
Nominativeurvīpatiḥ urvīpatī urvīpatayaḥ
Vocativeurvīpate urvīpatī urvīpatayaḥ
Accusativeurvīpatim urvīpatī urvīpatīn
Instrumentalurvīpatinā urvīpatibhyām urvīpatibhiḥ
Dativeurvīpataye urvīpatibhyām urvīpatibhyaḥ
Ablativeurvīpateḥ urvīpatibhyām urvīpatibhyaḥ
Genitiveurvīpateḥ urvīpatyoḥ urvīpatīnām
Locativeurvīpatau urvīpatyoḥ urvīpatiṣu

Compound urvīpati -

Adverb -urvīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria