Declension table of ?urvībhuj

Deva

MasculineSingularDualPlural
Nominativeurvībhuk urvībhujau urvībhujaḥ
Vocativeurvībhuk urvībhujau urvībhujaḥ
Accusativeurvībhujam urvībhujau urvībhujaḥ
Instrumentalurvībhujā urvībhugbhyām urvībhugbhiḥ
Dativeurvībhuje urvībhugbhyām urvībhugbhyaḥ
Ablativeurvībhujaḥ urvībhugbhyām urvībhugbhyaḥ
Genitiveurvībhujaḥ urvībhujoḥ urvībhujām
Locativeurvībhuji urvībhujoḥ urvībhukṣu

Compound urvībhuk -

Adverb -urvībhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria